SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ सटीकम् । "" भर्तुः अरविन्दराजस्य । " भर्ता धातरि पोष्टरि" इत्यमरः ॥ वर्षभो - ग्येण वर्षे भोग्यो वर्षभोग्यः । " कालाध्वनोः " इति द्वितीयासमासः । तेन ।। शापेन आज्ञया ॥ अस्तंगमितमहिमा अस्तं नाशं अस्तमदर्शने इत्यमरः । गमितः प्रापितो महिमा माहात्म्यं यस्य सोऽस्तंगमितमहिमा || मानेन सह वर्तते इति समानः " वान्यार्थे " इति सहस्य सभावः । साहंकारः । गर्वोऽभिमानोSहंकारो मानचित्तसमुन्नतिः इत्यमरः । यो ज्यायान् अग्रजः । "" 55 " वर्षीयादशमी ज्यायान् इत्यमरः ॥ अभूत् अजनिष्ट ॥ स दैत्यः विभागात् विभजनं विभागस्तस्मात् । विचारात् विभंगज्ञानादित्यर्थः । लब्धसञ्ज्ञः प्राप्तपूर्वभवस्मरणः सन् । “ लब्धं प्राप्तं विन्नम्” । “सञ्ज्ञा स्याच्चेतना नाम" इत्युभयत्राप्यमरः ॥ भ्रुकुटिविषमं भ्रुकुट्योः क्रोधोद्भूतभ्रूविकारयोः विषमं कुटिलं यथा भवति तथा । भ्रकुटिकुटिकुटि स्त्रियाम्" इत्यमरः ॥ प्रेक्षाञ्चक्रे अद्राक्षीत् । ईक्ष दर्शने इति धातुः । " दयाय" इत्याम् । कृञो योगे लिट् ॥२॥ (6 "" यो निर्भः परमविषमैर्घाटितो भ्रातरि स्वे बवा वैरं कपटमनसा हा तपस्वी तपस्याम् सिन्धोस्तीरे कलुषहरणे पुण्यपण्येषु लुब्धो यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु ॥ ३ ॥ य इत्यादि । यः यक्षः भविष्यद्देवः कमठः ॥ परमविषमैः परमाश्च ते विषमाश्च तैः || निर्भत्सैः धिक्कारैः ॥ घाटितः पुरान्निष्कासितः ।। स्वे स्वकीये ।। भ्रातरि सहोदरे ॥ वैरं विद्वेषम् ॥ बद्धा 66 तपविधाय ।। तपस्वी तापसो भूत्वा । तपोऽस्यास्तीति तपस्वी । स्स्रग्माया–” विन् “ त्यः स्तमत्वर्थ: " इति पदसञ्ज्ञायां भावात् रीत्वोत्वाभावः ।। पुण्यपण्येषु पुण्यमेव पण्यमापणयोग्यवस्तु येषां तेषु । “स्याद्धर्ममस्त्रियां पुण्यम्” “विक्रेयं पणितव्यं च पण्यं क्रय्या
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy