________________
मुहरालिसरोजेहिं, गायंता सामिणो गुणं ।
भिंगारा अप्पिया तत्तो, देवेहिं अच्चु सिणो ॥ १२९॥
अट्ठोत्तरसहस्सेणं, कुम्भाण समकालयं । आरंभेइ जिणन्हाणं, जुत्तो देवेहि सो तओ || १३०॥ पडहं के वि वायंति, संखं पूरंति के विय। ताडंति दुंदुहिं अन्ने, के वि वायंति काहलं ॥१३१॥
तिउल्लिझल्लरीभेरीभंभाकंसालयाइयं । वादित्तं वाइयं सव्वं, तया देवेहिं संमया ॥ १३२॥
नच्चंति सुरनारीओ, गाएइ किन्नरीगणो । पढंता सामिर्मिंदा ते, बंदीभावमुवागया ॥१३३॥ किं बहुणा - तं जम्मदिवसं पप्प, तेलोक्कगुरुणो तया । कीलंति तियसा सव्वे, परमाणंदनिब्भरा ॥१३४॥ एवमन्ने वि बासट्ठी, इंदा आणंदमंथरा । अट्ठमतित्थसामिस्स, कुणंति न्हवणं कमा ॥ १३५ ॥ उच्छंगे सामिणं किच्चा, तओ ईसाणवासवो । सिंहासणंमि आसीणो, जहा सोहम्मवासवो ॥ १३६॥ अह सोहम्मकप्पिदो, सामियाओ चउद्दिसं । चउरो फलिहुत्तंगवसहाओ विणिम् ॥१३७॥ ताण फोडियपायालनालेहिंतो व्व संतया । उब्भूया अट्ठसिंगेहिं, वारिधारा नहत्थले ॥१३८॥
सुरासुराण देवीहिं, दिस्समाणा सकोउयं ।
ताओ पडंति सामिम्मि, समुद्दे निम्मगा विव ॥ १३९ ॥ तिहिहिं विसेसगं ॥
जलजंतेहिं व तेहिं, निस्सरंतेण वारिणा ।
सोहम्मिदेण तित्थेसो, अट्टमो हविओ तओ ॥१४०॥
२८४
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।