SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ अदत्तादाने दानप्रियकथा | अदत्तेन परस्वेन, लोभादात्तेन देहिनाम् । लुट्यते धर्मसर्वस्वं, ग्राह्यं नाऽदत्तमत्र तत् ॥१॥ अदत्तग्राहिताऽदोषोऽधिरूढः सकृदेव हि । नैवाऽपनीयते जन्तोः, शीतांशोरिव लाञ्छनम् ॥२॥ सत्क्लेशोपार्जनाऽऽदात्तमाशास्थानं धनं नृणाम् । हरतो नरकादन्या, न गतिः परजन्मनि ||३|| यस्त्यजेत् परसर्वस्वं, सुखग्राह्यमपि त्रिधा । स भवेद्विश्वविश्वासस्थानं दानप्रियो यथा ||४|| अस्ति नन्दापुरी तत्र, नन्दो नामाऽस्ति भूपतिः । यत्खड्गाऽम्बु जनाऽऽह्लादि भिनत्ति स्तब्धभूभृतः ॥५॥ तत्राऽऽस्तेऽन्वयदारिद्र्यकष्टभ्रष्टकुलक्रमः । दुःखोत्पन्नाऽऽत्मभरणो दुर्गतो नाम पूरुषः ||६|| तस्याऽस्ति तनयो दानप्रियो नाम शिशुः स च । अन्यदा रममाणोऽभूदाढ्यपुत्रैः सह क्वचित् ॥७॥ अथैकस्याऽऽढ्यपुत्रस्य, रममाणस्य हस्ततः । पपात मुद्रिकारत्नं, धूलौ केनाऽप्यलक्षितम् ॥८॥ अदत्तादाने दानप्रियकथा | ४३१
SR No.022639
Book TitleChandraprabh Charitram Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy