SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ किन्तु दुष्कर्मभिः स स्यान्मलिनोऽथ सुकर्मभिः । स्यान्निर्मलस्ततः कार्यं, सुकर्मोपार्जने मनः ॥५७॥ वदत्येतत्स्मरसुते, समागात् कोऽपि केवली । राजानं प्रति चक्रे स देशनां शुद्धिदायिनीम् ॥५८॥ ततो राजा प्रबुद्धः स तदन्ते जगृहे व्रतम् । कामपताकाऽपि श्रुत्वा, जगृहे व्रतमुत्तमम् ॥५९॥ अन्याऽ Iऽन्वयोद्भवायाऽपि सत्यत्वात् स्वीकृताय तु । स्मरपुत्राय दत्त्वर्द्धि, प्राव्राजीद्विमोऽपि हि ॥ ६०॥ अथ स स्मरपुत्रोऽपि, गृहस्थव्रतधारकः । सत्यव्रतं प्रपाल्यैव, व्रतादानाद्ययौ शिवम् ॥ ६१॥ ४३० इति सत्यव्रते स्मरनन्दनकथा ॥ चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।
SR No.022639
Book TitleChandraprabh Charitram Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year1930
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy