SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ मलक्षालनाय भवति । भवति च परम्परया विकासादात्मनः परमपदप्राप्तये ॥ ___ ग्रन्थेऽस्मिन् प्राधान्येन चरित्रनेतुर्जन्मस्थानं, संसारवैराग्यं, नैस्पृह्यं, अप्रमत्तता, निर्भयत्वं, कर्तव्यपरायणता, रत्नत्रयस्य अनुपमाराधकत्वं, शासनदृढानुरागः, अनेकेभ्यो धरणिपतिभ्यः धर्मोपदेशः इत्याद्यपूर्वगुणवर्णनं क्रमेण सरसप्रणाल्या उपनिबद्धम् । उभयोमहात्मनो विदुपलव्धा प्रवृत्तिः तावत्येव प्रकाशिता ॥ काव्यमदः श्रीकमललब्धिमहोदयनामकं पठित्वा सज्जना हंस इव सद्गुणान् परिगृह्य मुखिता भवन्त्विति सादरमभ्यर्थ्य विरम्यते निवेदकेनपं० नारायणाचार्येण न्यायाचार्येण.
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy