SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना. अयि मान्याः सहृदयाः असारेऽस्मिन् संसारे बम्भ्रम्यमाणानां प्राणिगणानां अनुपमोत्तममहात्मनां पवित्रं जीवनचरित्रं आत्मनः सत्तमगुणावाप्तये विकासाय च समीचीन साधनमिति निर्विवादमेव । अत एव हि महात्मनां जीवनचरित्रोल्लेखनप्रणाली चिरत्नसमया देव प्रचलिता दरीदृश्यते । अमूमेव प्रणालीं शिवङ्करामनुसरन् पुस्तकेऽस्मिन्ननेकछन्दालङ्कारालङ्कृतश्लोकरूपेण आचार्यवर्यश्रीमद्विजयानन्दसूरीश्वराणां करुणावारपारीणानां जगज्जेगीय्यमानयशसां अनन्यपट्टालतानां. श्रीमद्विजय कमलसूरीश्व. राणां एतत्पट्टप्रदीपकानां श्रीमद्विजयलब्धिसूरीश्व. राणां च लघुतया सारांशभूतं जीवनचरित्रं विलेखितुमुत्सहे ।। ___सम्पति प्रत्नसमयस्थानां महात्मनां साकल्येन जीवनादन्तस्यानुपलम्भादतिहासिकानां सज्जनानां महानेव खेदः, नितरां प्रयत्नेऽनुष्ठीयमानेऽपि साकल्येन परिमाप्तिःशका च । अत एवाग्रे एतेषां परिश्रमो न स्यादिति विभाव्य महीयसां समकालिकेन भक्तवर्गणतेषां पूतस्य जीवनचरित्रस्य आद्यन्तमुट्टङ्कन मनिवार्य कार्यमेव । महीयसां पुरुषाणां हि गुणानुवर्णनं कर्म
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy