SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ töj वसन्त रत्नाकरे करतलात्पतिता मणीव ___ लोके नरत्वमपि दुर्लजमित्यवेहि । आसाद्य तन्नहि निवृत्त्युचितं कृतं चेत् किं तेन जीवननृता पशुसन्निनेन ॥१॥ संसार भीषणवने कुसुमेषु गर्ने मायालतापरिवृते ममता मृगेन्द्रे । अज्ञानगाढतिमिरे मदगोत्र, चेतो न चालय कदापि सुचारु बुद्धे ॥२०॥ उपेन्द्र० इति प्रगलं वचनं महात्मनो निशम्य संसारनिवृत्तिमिच्छते । त्रयोदशाब्दाय ददौ यतीश्वरो यतिप्रसिद्ध शुनदायि संयमम् ॥१॥ वैतालीयं० अधिगम्य स संयमश्रियं शुशुने शारद चन्द्रमा श्व।
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy