SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ अतः कोवा सङ्गः सुतपितृकलत्रादिषु कवेः विरागे सङ्गः स्याजिनवचनपीयूषविषये ॥१५॥ बृहच्छोको लोकः कुवलयदृशः सर्पसदृशः श्रियो विद्युखोला महदपि धनं जूरि निधनम् । विपन्मूर्तिम॒तिः विषयजरसाः प्रान्तविरसाः विचार्यैवं चक्रे स मनसि वरं संयममृतिः ॥१६॥ उप० ततस्स संतापकृशानुतप्तो यतीन्द्रपादाम्बुजमन्युपेत्य। पवित्रचारित्रतरिययाचे संसारपायोनिधिपारगामी वैतालीयं० जबशुष्मविलुप्तमानस शरणाकांक्षिणमेनमागतम् प्रशमाभरणो यतीश्वरो गिरमूचेऽमृतसंमिताक्षराम् ॥रना ॥१७॥
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy