SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ (१७) चक्रे च तस्मिँटलुधिआन नाम, मुस्तानकादिप्रचुरासु पूर्षु । चरित्रनेता स्वकराऽम्बुजेन, जूरिप्रतिष्ठाऽऽदिकधर्मकृत्यम् ॥ ५ ॥ प्राग यत्र मूल्यं पलशेटकस्य, षमाणकं क्रेतृजनाऽधिकत्वात् । बासीदिदानी तदनूच्च तत्राऽऽ णकत्रयं क्रेतृजनाऽस्पकत्वात् ॥५॥ दिगम्बरीय विबुधप्रकाएमः सत्राऽत्र जाताऽधिसनं चिराय, । चर्चा गरिष्ठा जनरञ्जनाय, खाम्नाय संस्थापनहेतवे च ॥ ५५ ॥ वादिद्विपेन्द्राऽङ्कश एष नाना, जैनाऽऽगमाऽनुत्तरसत्प्रमाणैः । मतं तदीयं परिखएड्य सर्वा, नजेजयीत् सिंह व द्विपेन्द्रान् ॥६॥
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy