SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ इन्द्रवज्रा० देशे च तस्मिन् गुजरानवालाs, म्बालाऽऽदिमुब्तानकरोपमाऽऽदि। मुख्येषु मुख्येषु च पत्तनेषु, ___ कृत्वा चतुर्मासिकसंस्थितिं सः॥ ५ ॥ उपादिशचाऽऽईतशुद्धधर्म, जव्यांश्वसर्वान् सममूमुदत्सः। पाखण्डिकानां कुमतानि कृन्तन् , धर्मोन्नतिं नूरितवं व्यधत्त ॥ ५३ ॥ ... उपजाति० शेषे च काले विकटं विहार,कुर्वन्नखेदं नगरान्तरादो। जैनैस्तदन्यैबहुधौपदेशैः,सर्व हिसावद्यमजीहपत्सः ५४ चरित्रनेतुर्मधुपाकतुव्यं,व्याख्यानमाकर्यमुदंवहन्तः निशाऽशनाजीवविराधनादि,पापाद्विरेमुःपरधर्मिणोऽपि पलादनंमद्यनिषेवणादि,राजन्यकाऽऽद्युत्तमजातिमद्भिः अमोघसद्धर्म्यनिजोपदेशै,रतित्यजद्विश्वजनीनएषः५६
SR No.022635
Book TitleKamal Labdhi Mahoday Kavyam
Original Sutra AuthorN/A
AuthorVrajnath Narayan Acharya
PublisherLakshmichand Kochar
Publication Year1935
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy