SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ आगूः कृता न चलिता हि कदापि यस्य, निर्दोषवाक्यमचलं सदसि प्रजातम् । भूपादयश्च कवयो हृदि दधिरे तत्, सूर्योदये तमनिशं सुगुरुं हि वन्दे भव्यैर्जनैरिह जगत्यपि सेव्यमाने, दृष्टा न यत्र कथमष्यभिमानवृत्तिः । सिद्धिस्त्वभूद्वचसि यस्य गुणालयस्य, सूर्योदये तमनिशं सुगुरुं हि वन्दे षट्शत्रुसंकुलमलं स्ववशं चकार, द्वाविंशतिं परिषहानजयच्च यो हि । विज्ञानवहिपरिभृष्टभवाब्धिबीजं, सूर्योदये तमनिशं सुगुरुं हि वन्दे यस्योपकारसहितैव मतिः सदैव, केनापि सार्धमकरोन च भेदभावम् । सर्वत्र यो मम गुरुर्जयमेव लेभे, सूर्योदये तमनिशं सुगुरुं हि वन्दे राजेन्द्रसूरिगुरुराजगुणौघरम्यं, यः संपठिष्यति जनोऽष्टकमेतदच्छम् । स प्राप्स्यति प्रचुरकीर्तियुतां सुलक्ष्मीमित्थं 'गुलाबविजयो' मुनिरत्र चष्टे ॥ ७ ॥ ॥ ८ ॥ ॥९॥
SR No.022634
Book TitleRajendra Gun Manjari
Original Sutra AuthorN/A
AuthorGulabvijay
PublisherSaudharm Bruhat Tapagacchiya Shwetambar Jain Sangh
Publication Year1939
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy