________________
( ३९७) विद्यया विमलयाप्यलंकृतो दुर्जनः सदसि मास्तु कश्चन । साक्षरा हि विपरीततां गताः केवलं जगति तेऽपि राक्षसाः ॥ ८२॥
भावार्थ-निर्मळ विद्याथी अलंकृत छतां कोई दुर्जन सभामां दाखल न थजो. कारण के साक्षरा ए शब्दने पलटावतां ते केवळ जगतमां राक्षसतरीके वपराय छे. ८२
विद्वानुपालंभमवाप्य दोषानिवर्ततेऽसौ परितप्यते च । ज्ञातस्तु दोषो मम सर्वथेति पापो जनः पापतरं करोति ॥ ८३॥.
भावार्थ-विद्वान पुरुष अवगणना पामीने ते पोताना दोषथी निवृत्त थाय छे एटलुंज नहि परंतु ते दोषने माटे पश्चात्ताप करे छे अने पापी जन 'आ मारो दोष सर्वथा जाणवामां तो आवी गयो छेज' एम धारीने ते वधारे ने वधारे पापमां आसक्त थाय छे.८३
वंद्यानिंदति दुःखितानुपहसत्याबाधते बांधवाञ्छरान्द्रष्टि धनच्युतान्परिभवत्याज्ञापयत्या