SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ८ सर्गः ] चन्द्रप्रभचरितम् । वस्त्रं गलद्विगतनीवितया दधाना रोमोद्गमोपचयगाढतया रुजन्ती । विस्रस्तकेशनियमाकुलिताग्रपाणे द्वेष्या प्रिया च समभूद्रशना परस्याः ॥ ८९ ॥ कादम्बरीमद इवाशय संप्रमोहं संस्कारनाश इव च स्मृतिविप्रमोषम् । कुर्वन्प्रभञ्जन इवाखिलदेहभङ्ग चिक्रीड तासु मदनो ग्रहतुल्यवृत्तिः ॥ ९० ॥ इत्थं नारी: क्षणरुचिरुचः क्षोभयन्नीतिदक्षः क्षीणक्षोभः क्षपितनिखिलारातिपक्षोऽम्बुजाक्षः । क्षोणीनाथो विनिहितमहामङ्गलद्रव्यशोभं प्रापत्तेजोविजिततपनो मन्दिरद्वारदेशम् ॥ ९१ ॥ प्रविश्य भवनान्तरं क्षणचतुष्कमध्यस्थितः प्रतीक्ष्य जरतीकृतं कुशलमङ्गलारोपणम् । नमन्नपि स पादयोर्गुरुजनस्य बद्धाञ्जलि - र्बभूव भृशमुन्नतो यदिदमद्भुतादद्भुतम् ॥ ९२ ॥ कृतचरणनमस्क्रियास्तदाज्ञां सह मुकुटेन शिरोभिरुद्वहन्तः । नृपखचरगणा यथायथं ते ययुरपरेऽह्नि रथाङ्गना विसृष्टाः ॥ ९३ ॥ दिव्यान्दिव्या कारकान्तासहायो भोगान्भोगी निर्विशन्निर्विशङ्कः । राज्यं राज्यभ्रंशितारातिलोकश्चक्रे चक्री पूर्वपुण्योदयेन ॥ ९४ ॥ इति श्रीवीरनन्दिकृतावुदयाङ्के चन्द्रप्रभचरिते महाकाव्ये सप्तमः सर्गः । अष्टमः सर्गः। तत्र शासति महीं जनतायास्त्रातरि मसरोजनतायाः । मोदयन्मधुरभून्मधुपानां संततिं कृतगलन्मधुपानाम् ॥ १ ॥ ६५ १. चित्तभ्रमः. ४. कृतपतन्मकरन्दाखादनाम्.. चन्द्र० ७ २. मङ्गलस्त्रीभिर्विरचितं स्वस्तिकम्. ३. चरणकमलप्रणतायाः•
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy