SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। योषिद्गणस्य गुणवानपि संबभूव श्रोण्या सहानभिमतः कुचकुम्भभारः ॥ ८२ ।। तद्रूपलोकनविलोभितलोचनायाः ___ कस्याश्चिदुद्रथितनीवि नितम्बबिम्बे । संसक्तमिन्दुरुचिरं दधदन्तरीयं खेदाम्बुबुद्धिमदिव स्खलितं ररक्ष ॥ ८३ ॥ काचिद्विहाय गृहभित्तिगतं विचित्रं चित्रं गवाक्षवदनाभरणीकृताक्षी । तद्रूपदर्शनसमुद्भवमन्यदेव चित्रं खचेतसि चकार चकोरनेत्रा ॥ ८४ ।। कस्याश्चिदन्यजनसंकुलमार्गगाया धर्मोदबिन्दुरुचिरे कुचकुम्भमध्ये । जातत्रपेव परभागमनश्नुवाना तुत्रोट हारलतिका सहसा कृशाङ्गयाः ।। ८५ ।। आर्द्रदत्तनवयावकमण्डनेन काचिद्विकासिरुचिराधरपल्लवेन । तद्रूपदर्शनसमुत्थममान्तमन्त र्बभ्राम रागमतिरिक्तमिवोद्गिरन्ती ॥ ८६ ॥ अन्योन्यसंहतकराङ्गुलि बाहुयुग्म मन्या निधाय निजमूर्धनि जृम्भमाणा । तद्दर्शनात्प्रविशतो हृदये स्मरस्य — माङ्गल्यतोरणमिवोत्क्षिपती रराज ॥ ८७ ॥ संभावितैकनयना रुचिराञ्जनेन तद्रिक्तमेव दधतीक्षणमन्यदन्या । लोकस्य सस्मितविलोकनकारिणोऽर्ध नारीश्वरस्मरणकारणतां जगाम ॥ ८८॥
SR No.022629
Book TitleChandraprabh Charitram
Original Sutra AuthorN/A
AuthorVirnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
PublisherTukaram Javaji
Publication Year1912
Total Pages190
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy