SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ मां हमेशां श्रावको तरफथी चंद्रकांत तथा रुपाना कलशोनी प्रजुने स्नात्र कराववामां आवे छे, एम दर्शायुं बे. ए सूर्यग्रावोत्थितानां चलचमरमरुद्विस्फुरच्चापलानां खेलन्नार्चःकणानां पणहरिणदृशां भालरंगे समूहः । यस्मिन् देवानुभावाज्वलयति न परं वल्लरीः कुंतलानां पुष्णाति स्वर्णपुष्पप्रकरपरिचितं किंनु शोभाकलापम् ॥ ६० ॥ अवचूर्णिः - यस्मिन् प्रासादे सूर्यग्रावोत्थितानां चल चमरमरुद्विस्फुरच्चापलानां खेलन् अर्चिःकणानां समूहः पणहरिएदृशां जालरंगे परं केवलं कुंतलानां वल्लरी: न ज्वलयति किंतु स्वर्णपुष्पमकरपरिचितं शोनाकलापं पुष्णाति स्वर्णपुष्पप्रकरस्य शेखरस्य परिचितं सदृशं ।। ६० । नावार्थ - जे चैत्यनी अंदर आवती वारांगनाओोना लबाट उपर सू
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy