SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ हास्य उत्पन्न करे छे. आ उपरथी ते चैत्यमां नीलमणि अने स्फटिकमलिनी विशेष शोना दर्शावी बे. ए बद्धावासस्य यत्र त्रिजगदधिपतेः पार्श्वनाथस्य पाथःकुंभैः श्राद्धाः शशांकोपलरजतमयैर्मज्जनं कल्पयंतः । पश्यंतः कुंभगर्भाद्युतिममृतसितां धारया देवमौलौ भूयो भूयः पतंतीं न सलिलविरहेऽप्यावहंते विरामम् ॥ ५९ ॥ अवचूर्णि:: - यत्र प्रासादे वासस्य त्रिजगदधिपतेः श्रीपार्श्वनाथस्य शशांकोपल रज तमयैः पाथः कुनैः मज्जनं करपर्यंतः कुंनगर्नादमृतसितां श्रुतिं देवमौलौ धारया भूयोभूयः पतंतीं पश्यंतः सलिल रहेऽपि विरामं न आवहंते नहटनं कुर्वेति बच्छावासस्य कृतावासस्य ॥ २७ ॥ जावार्थ - जे चैत्यमां वास करीने रहेला एवा त्रण जगत्ना अधिप
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy