SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ अवचूर्णिः - मर्त्यत्वेऽपि मनुष्यत्वेऽपि जिनांघ्रिस्तुतिरतमनसां श्रानां नवशतविहितैः तत्रैः तपोनिः प्राप्यान् देवलो कोपनोगान् कर्त्तुं यच्चैत्यं सदेशेषु स्वर्गजनानां संपदा ह हरते बाहुस्तंजानिव व्योमपीवीं प्रारूढान् ऊर्ध्वान् प्रधून् दंमान् वहति । सदेशेषु शिखरेषु ।। ५१ ।। भावार्थ - जे चैत्य पोताना अंस--उपरना जागमां मोटा दंडने धारण करे बे, ते जाणे सैकमो जवे करेला तीव्र तपयी पामवा योग्य एवा देव लोकना उपजोगने जिनजगवंतना चरानी स्तुति करवामां तत्पर हृदयवाला श्रद्धालु पुरुषोने मनुष्य पणामां पण प्राप्त कराववा स्वर्गनी संपत्तिमनुं बलात्कारे हरण करवाने आकाश पीठ उपर आरुढ घयेला उंचा बाहुस्तंन होय तेवा ते देखाय बे. २१ विशेषार्थ — जेम कोइ माणस बीजानी संपत्ति बलात्कारे दरवाने खं
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy