SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्री केशरीकेवली चरित्रम् २५७ ५३ सारासाराखिलजगन्नुतिनिन्दावियुक्तधीः = सार भने असार सर्व જગતની સ્તુતિ અને નિંદાથી જુદી કરેલી બુદ્ધિવાળો. ५३ मध्यस्थतामग्नः मध्यस्थतायाम् मग्नः इति मध्यस्थतामग्नः = મધ્યસ્થપણામાં મગ્ન. पहु दत्तव्रतध्वजः = व्रतस्य एव ध्वजः इव ध्वजः व्रतध्वजः दत्त: व्रतध्वजः येन स इति दत्तव्रतध्वजः - - दत्तव्रतध्वजः = खाप्युं छे व्रतध्व४ - दीक्षा यिन = २भेडरए ५८ दन्तांशुभिः = हांतना डिएगो वडे. दन्तानां अंशवः = दन्तांशवः तैः - ५८ चन्द्ररोचिषां = रोचिस् = २ए| यंद्रना डिरशोने - चन्द्रस्य रोचींषि = चन्द्ररोचींषि तेषाम् चन्द्ररोचीषाम् > ८ क्षितिभृता = राम वडे ५८ व्याचष्ट =वि+आ+चक्ष् (रव्या) = ऽहेवुंनुं अद्यतन त्री. पु.जे.व.
SR No.022627
Book TitleSulabh Charitrani Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy