SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ श्री केशरीकेवली चरित्रम् २५१ क्व तत्ते चरितं नाथऽक्व चायं केवलोदयः । इति क्षितिभृता पृष्टस्ततो व्याचष्ट केवली ॥५९॥ अन्वयः- (हे) नाथ ! ते चरितं क्व? अयं च केवल-उदयः क्व? इति क्षितिभृता पृष्टः केवली व्याचष्ट ॥५९॥ राजन्नाजन्म तत्तादृक् पापभाजोऽप्यभून्मम । श्रीरियं मुनिवाग्लब्धसामायिकमनोलयात् ॥६०॥ अन्वयः- (हे) राजन् ! आजन्म तत् तादृक् पापभाजः अपि मम इयं श्रीः मुनिवाक्-लब्ध 'सामायिक-मनोलयात् अभूत् ॥६०॥ यद्वर्षकोटितपसामप्यच्छेद्यं तदप्यहो । कर्म निर्मूल्यते चित्तसमत्त्वेन क्षणादपि ॥६१॥ अन्वयः- वर्षकोटि-तपसां अपि अच्छेद्यं यत् कर्म, तद् अपि अहो ! चित्त-समत्वेन क्षणादपि निर्मूल्यते ॥६१॥ इति श्रुत्वा प्रमुदितो जगाम नगरी नृपः । बोधयन्वसुधां सोऽपि विजहार महामुनिः ॥६२॥ अन्वयः- इति श्रुत्वा प्रमुदितः नृपः नगरी जगाम, वसुधां बोधयन् सः महामुनिः अपि विजहार ॥६२॥ पितृघातकरे सर्वजनसंतापकारिणि । चौरेऽपि दत्तनिर्वाणं सेव्यं सामायिकं बुधैः ॥६३॥ अन्वयः- पितृघातकरे सर्वजनसंतापकारिणि, चौरे अपि दत्तनिर्वाणं सामायिकं बुधैः सेव्यम् ॥६३॥ Jइति सामायिकवतमाहात्म्योपदर्शने | केसरीकेवली चरित्रं समाप्तम् ॥ १. सामायिकमनोलयात् सामायिकमां मन लीन थवाथी ।
SR No.022627
Book TitleSulabh Charitrani Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy