SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ श्रीधर्मनृपचरित्रम् - सत्त्वेन विशालः इति सत्वविशालः = सत्त्वथी विशाल. - उहु अल्पविभूतिकम् = ञस्य समृद्धिवाना 35 दास्यः = દાસીઓ 3- स्मरलास्यलसदृशः = अमहेवथी नृत्यमां (यमती) तेrस्वी શ્રેષ્ઠ દૃષ્ટિ છે જેઓની એવી તે. - स्मरस्य लास्यम् = स्मरलास्यम् स्मरलास्येन लसन्ती दृक् यासाम् ताः 39 स्वान्त = वित्त, भन 3७ सत् = श्रेष्ठ, पूभ्य, सारु 39 संयमगुणस्वान्त-अवष्टम्भस्तम्भयन्त्रितः = संयमनां गुशोथी ચિત્તની સ્થિરતારૂપી ટેકા માટે થાંભલાથી યન્ત્રિત કરાયેલ सेवा. २२३ - संयमस्य गुणा:- संयमगुणाः स्वान्तस्य अवष्टम्भः स्वान्तावष्टम्भः संयमगुणैः एव स्वान्तावष्टम्भः स एव स्तम्भाः तैः यन्त्रितः संयमगुणस्वान्तावष्टम्भस्तम्भयन्त्रितः ४० उद्द्वीचिः = या भोभवाणी, उछ्णता भोभवाजी. ४२ दिगन्ताऽऽगतान् = हिशाना छेडामांथी आवेला. ४3 पितृ - भ्रातृ-सुतीकृत्य = पिता च भ्राता च सुतश्च इति पितृ-भ्रातृ सुताः न पितृ-भ्रातृ-सुताः इति अपितृ-भ्रातृ-सुता: - अपितृ-भ्रातु-सुतान् पितृ-भ्रातृ-सुतान् इव कृत्वा इति पितृभ्रातृ-सुतीकृत्य = (च्वि प्रयोग ) पिता, भाई अने पुत्र ठेवा કરીને-માનીને ४४ अखण्डव्रतः = अखण्डम् व्रतम् यस्य सः इति (.श्री.)
SR No.022627
Book TitleSulabh Charitrani Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy