SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीधर्मनृपचरित्रम् भुक्तभोगस्त्वसौ योगबलमुज्जवलमाश्रितः । उत्पन्नकेवलज्ञानमहिमा मुक्तिमाप्तवान् ॥५८॥ अन्वयः - भुक्तभोगः तु असौ उज्जवलं योगबलम् आश्रितः, उत्पन्नकेवलज्ञान- महिमा मुक्तिम् आप्तवान् ॥५८॥ इति धन्यस्य धर्मस्य भवद्वयनिदर्शनात् । जितसंपत्तिसंपातैः सेव्यतां सप्तमं व्रतम् ॥५९॥ अन्वयः - इति धन्यस्य धर्मस्य भवद्वयनिदर्शनात्, जितसंपत्ति - संपातैः सप्तमं व्रतं सेव्यताम् ॥ ५९ ॥ इति श्री धर्मनृपचरित्रं समाप्तम् ॥ अभ्यासः (१) धर्मकुमारस्य पित्रोः नाम किम् ? (२) धर्मकुमारो गतभवे कोऽस्ति स्म ? (३) धर्मकुमारस्य पुरं केन नाम्नाऽऽसीत् ? (४) द्वादशाब्दानि दुष्कालः केन कारणेन नागच्छत् ? (५) उद्याने कस्य मुनेः कैवल्यम् उत्पन्नम् ? २१९
SR No.022627
Book TitleSulabh Charitrani Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy