________________
श्रीधर्मनृपचरित्रम्
भुक्तभोगस्त्वसौ योगबलमुज्जवलमाश्रितः । उत्पन्नकेवलज्ञानमहिमा मुक्तिमाप्तवान् ॥५८॥ अन्वयः - भुक्तभोगः तु असौ उज्जवलं योगबलम् आश्रितः, उत्पन्नकेवलज्ञान- महिमा मुक्तिम् आप्तवान् ॥५८॥ इति धन्यस्य धर्मस्य भवद्वयनिदर्शनात् । जितसंपत्तिसंपातैः सेव्यतां सप्तमं व्रतम् ॥५९॥ अन्वयः - इति धन्यस्य धर्मस्य भवद्वयनिदर्शनात्, जितसंपत्ति - संपातैः सप्तमं व्रतं सेव्यताम् ॥ ५९ ॥
इति
श्री धर्मनृपचरित्रं समाप्तम् ॥
अभ्यासः
(१) धर्मकुमारस्य पित्रोः नाम किम् ? (२) धर्मकुमारो गतभवे कोऽस्ति स्म ?
(३) धर्मकुमारस्य पुरं केन नाम्नाऽऽसीत् ?
(४) द्वादशाब्दानि दुष्कालः केन कारणेन नागच्छत् ?
(५) उद्याने कस्य मुनेः कैवल्यम् उत्पन्नम् ?
२१९