SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्री सिंहश्रेष्ठिचरित्रम् महिकान्तात् जन्म यस्य सः = ४८ भूरितराम् = भूज घशी ४८ व्योमभ्रमश्रान्तौ = व्योम्नि भ्रमः इति व्योमभ्रमः (सप्तमी तत्पु) - तेन श्रान्तौ इति व्योमभ्रम श्रान्तौ (तृतीया त. ) = आडाशमां ભમ્રણથી થાકી ગયેલાં. = રાજકુમાર ५० वैलक्ष्यकलुषाननाः - वैलक्ष्येण कलुषाणि आननानि येषाम् ते इति वैलक्ष्यकलुषाननाः = વિલખા પણાથી કાળા થયેલા મુખવાળા - ५२ सान्वयान् = वंशसहित (परिवार साथै ) ५२ वृत्तम् = वृत्तान्तने, व्यतिकरने 43 स्मितधौताधरैः = स्मितेन धौतौ अधरौ येषां ते इति स्मितधौतधराः तैः = स्मितथी ४४वण थयेला जे होडवाना ५४ व्यर्थीभूय = व्यर्थ थर्धने (व्यर्थ थवाथी) (च्चि प्रत्ययः) ६ विरुद्धबुद्धिः = विरुद्धा बुद्धिः यस्य स इति विरुद्धबुद्धिः = विपरीत બુદ્ધિવાળા ५८ चाटुमन्तम् = प्रेमाण वयनवाणा ५८ मुक्तिवल्लभाम् = भुक्ति३ची स्त्रीने - मुक्तिश्चासौ वल्लभा च = मुक्तिः एव वल्लभा ताम् २०७ ६१ शोकमहानले = शो४३५महान अग्निमां मर्हांश्चासौ अनलश्च इति = महानलः / शोक एव महानल इति / तस्मिन् (ञव.पू.भ.) ६२ विबुधैः = देवताओ वडे ६३ रतिम् = प्रीतिने, उत्साहने धर्मकर्मठ धीः = धर्मभां निर्मण (क्ष) बुद्धिवाणा
SR No.022627
Book TitleSulabh Charitrani Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy