SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ १८६ वार्तारसोर्मिषु प्लुतौ तयोः = - क्षपावल्लिदवः रात्रि ३पी वेसडी भाटे हावानण (भेवो) क्षपा एव वल्लिः, क्षपावल्लयै दवः इवः = fast: Wel पिङ्गः પીલો = ३४ प्रतिज्ञातपरिग्रहः = प्रतिज्ञा रायेस परिग्रहवानो प्रतिज्ञातः परिग्रहः येन सः 34 हानिहीनां = त्यागथी हीन थयेसी (ने) हान्या हीना इति, ताम् कल्पद्रुमाधिदेवीनाम् सुलभचरित्राणि - २ = કલ્પવૃક્ષની અધિષ્ઠાયક દેવીઓને, कल्पद्रुमस्य अधिदेव्यः, तासाम् ३६ प्राच्यपुण्यपयःपङ्कः = पूर्वना पुएय३पी पाशीने माटे अहव પુણ્યરૂપી જેવો प्राच्यं च तद् पुण्यम् इति प्राच्यपुण्यम् प्राच्यपुण्यम् एव पयः इति प्राच्यपुण्यपयसि पङ्कः इव = = प्राच्यपुण्यपयःपङ्कः 39 प्रीतमनाः = खुश थयेला मनवाणी प्रीतम् मनो यस्य सः - रयः = વેગ - आनन्दसुन्दरदृशा આનંદથી સુંદર આંખોવાળી आनन्देन सुन्दरा दृक् यस्याः सा, सुन्दरदृक् तया
SR No.022627
Book TitleSulabh Charitrani Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy