SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ श्री विद्यापति चरित्रं ६ ईदृक् चतुर्व्रतीरूपनिरूपणसुदर्पणम् । पञ्चमं तु व्रतं धीराः कलयन्त्वतिनिर्मलम् ॥१॥ अन्वयः - ईदृक् चतुःव्रतीरूप निरूपणसुदर्पणं अति-निर्मलं पञ्चमं तु व्रतं धीराः 'कलयन्तु ॥१॥ असंतोषादिदोषाहिमोहहालाहलामृतम् । परिग्रहस्य मानं यत् तत्पञ्चममणुव्रतम् ॥२॥ अन्वयः - असंतोष आदि दोष - अहि-मोह - हालाहलामृतं परिग्रहस्य यत् मानं तत् पञ्चमं अणुव्रतम् ॥२॥ क्रूरात्म-संसृतिवधूचकितस्य मनीषिणः । मुक्तिसीमन्तिनीमेलसङ्केतस्थानलक्षणम् ॥३॥ परिग्रहप्रमाणाख्यव्रतकल्पगुरद्भुतः । निषिध्यमानमप्यर्थं दद्याद्विद्यापतेरिव ॥४॥ युग्मम् ॥ अन्वयः - क्रूर आत्मसंसृति - वधू - चकितस्य मनीषिणः मुक्ति सीमन्तिनीमेल सङ्केत स्थानलक्षणम् ॥३॥ परिग्रहपरिमाण आख्य व्रत कल्पद्रुः अद्भुतः विद्यापते: इव निषिध्यमानं अपि अर्थं दद्यात् ॥४॥ - १. कलयन्तु - जाणो । २. दोष अहि-दोष रूपी साप) । ३. हालाहल विष हालाहलामृतंहालाहलाय अमृतं इव- विष माटे अमृत जेवुं । ४. अर्थं - धन
SR No.022627
Book TitleSulabh Charitrani Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy