SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ द्वाचनपद्धतिश्च सुकरीभवेदिति हेतोश्च पूज्यपादानाम्प्रेरणया विविधचरित्राणाङ्कथानकादीनाञ्च सञ्चयनपरिमार्जनयोः कार्यम्बहुभिर्मुनिभिः पं. श्री चन्द्रकान्त महोदयेन च जञ्जनितम् । प्रस्तुतपुस्ताकामादौ यत्तन्महापुरुषस्य महासत्याश्च जीवनन्तदनु तदधः टीप्पणीकायां दुर्गमशब्दाः कठीनसमासाश्च दर्शितास्सन्ति, कथानकप्रान्ते च यत्तत्कथानकस्य प्रश्नाः अभ्यासरूपेण समाविष्टास्सन्ति, येषामुत्तराणि अपि विद्यार्थीभिस्संस्कृतगिरि दातुम्प्रयतितव्यम् येन संस्कृतगिरि लेखनोच्चारणयोश्शक्तिः प्रादुर्भवेदिति। पं. राजुभाई संघवी रीसाला जैन पाठशाला डीसा B. K. सज्झायसमो तवो नत्थि भडापुरुषो ३२मावे छ, , स्वाध्याय समानत५ नथी. ॥२५॥ 3 સ્વાધ્યાયથી વૈરાગ્ય પુષ્ટ થાય છે. વૈરાગ્યથી સમતા પુષ્ટ થાય છે. સમતાથી સમાધિ પ્રાપ્ત થાય છે. સમાધિથી સદ્ગતિ પ્રાપ્ત થાય છે. સદ્ગતિથી પરંપરાએ સિદ્ધિ થાય છે. અધ્યાત્મયોગી પંચસપ્રવરશ્રી ભદ્રંકરવિજયજી ગણિવર્ય.
SR No.022626
Book TitleSulabh Charitrani Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy