SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ३८ • सुलभ-चरित्राणि एकदा राज्ञा कामरूपदेशाधीशं सुदुर्जयं३२ मत्वा तज्जयार्थं वङ्कचूल: समादिष्टः, तदा सोऽपि नृपादेशात् तत्र गत्वा युद्धं कृत्वा कामरूपेशं विजित्य स्वयं च वैरिकृतशस्त्रप्रहारैर्जर्जर:३३ सन् उज्जयिनी पुरी समाजगाम । तत्र च राजैतत्पीड्या पीडितेन बहून् वैद्यानाकार्य तैरस्य चिकित्सा कारिता । परं कथमपि प्रहारा न संहिता:३४, तदा राज्ञा सरोषं पृष्टद्यैर्नृपाग्रे काकमांसमौषधं प्रोक्तम्, तत् श्रुत्वा राजा वङ्कचूलं गाढमालिङ्ग्य साश्रुलोचनः सन् इत्थं प्रोवाच - 'हे वत्स ! त्वदापदं छेत्तुं ये ये प्रतीकाराः कृतास्ते सर्वेऽपि ममाभाग्याद् वृथा जाताः । अथैकं वायसामिषं भेषजं विद्यते तद् गृहाण, येन ते शरीरे सौस्थ्यं स्यात्,' स प्रोचे, 'हे नाथ ! अहं सर्वथा मांसभक्षणान्निवृत्तोऽस्मि, ततो मे वायसामिषान्न कार्यम्,' राज्ञोक्तं 'वत्स ! जीवतो जन्तोनियमा बहुशो उपाय भवेयुः, परं मृते सति सर्वे यान्ति तस्मादिदं भक्षय,' तदा स नृपोक्तं वचो निशम्य प्रोचे, 'हे नाथ ! मम जीविते स्वल्पाऽपि तृष्णा नास्ति, एकदाऽवश्यं मृत्युर्भावी, तस्माज्जीवितं याति चेत् अधुनैव यातु, परमेतदकृत्यमहं न कुर्वे, ततो राजा वङ्कचूलस्य मित्रं शालिग्रामवतिनं जिनदासश्रावकमाह्वातुं निजं नरं प्रेषीत्, सोऽपि मित्रस्नेहात् सद्यस्ततश्चलितो मार्गे च रोदनोद्यतं३५ दिव्यं स्त्रीद्वयं विलोक्य के युवां ? किं वा रुदिथः ?' इति पप्रच्छ, ताभ्यामुक्तमावां सौधमकल्पवासिन्यौ देव्यौ भर्तुश्च्यवनाद् विरहविह्वले सत्यौ वङ्कचूलाख्यं क्षत्रियं भर्तार प्रार्थयावहे, सोऽद्य त्वद्वचसा चेन्नियमं भङ्क्षयति, तर्हि आशु दुर्गतिं गन्ता, तेन सम्प्रति रुदिवः' । ततो जिनदासेनोक्तम्-'मा रोदिष्टं यद् भवत्योरिष्टं तदेव करिष्यामि' इत्युक्त्वा ते आश्वास्य स श्राद्ध उज्जयिनी समाजगाम । तत्र च तेन नृपादेशान्मित्र-मन्दिरमागत्य कुशलप्रश्नपूर्वकमौषधादिप्रवृत्तिं कुर्वता तस्य नियमेऽतिस्थिरत्वं विज्ञाय शरीरं च जर्जरीभूतं विलोक्य ३६राजादिसर्वलोकसमक्षं प्रोक्तम्, अस्य धर्म एवौषधं युक्तम्, अतोऽपरा काऽप्यौषधादिप्रवृत्तिर्न कार्या, वङ्कचूलेनापि प्रोक्तम्, हे मित्र ! यदि त्वं मयि स्नेहं दधासि तर्हि आलस्यं विहाय मे प्रान्तकालस्य शम्बलं देहि, ततस्तेनापि सम्यग् रीत्याऽऽराधना कारिता, तदा वङ्कचूलश्चतुर्विधाहारप्रत्याख्यानं कृत्वा चतुःशरणानि स्वीकृत्य पञ्चपरमेष्ठिनमस्कारं स्मरन्, सर्वजीवेषु निर्वैरतां दधत्, प्राकृतं दुष्कृतं निन्दन्, सुकृतं
SR No.022626
Book TitleSulabh Charitrani Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy