SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्रीवङ्कचूलचरित्रम् • ३७ कामग्रहग्रस्तया तया लोभितः क्षोभितश्चापि वकचूलः स्वकृतं तृतीयं नियम स्मरन् तां नत्वा जगाद, 'हे मातः ! त्वं मम पूज्याऽसि, मयि वन्ये तत्सकरे राजवल्लभायास्तव का स्पृहा ?' सा प्रोचे, 'अरे वाचाल बाल ! मयि कामुक्यां२९ मातृसम्बन्धं योजयन् त्वं किं न लज्जसे ? अथ चेन्मद्वाक्यं न मन्यसे तर्हि अद्य त्वदुपरि यमो रुष्टः,' इत्थं तया विविधवचोयुक्त्या भापितोऽपि स यावन्न चुक्षोभ तावत्क्रोधाकुला सा नखैर्निजदेहं विदार्योच्चैः पूच्चकार । अयं च सर्वोऽपि वृत्तान्ते गृहद्वारं सम्प्राप्तेन राज्ञा कपाटविवरे कर्णं संस्थाप्य स्वयं शुश्रुवे, तावत्कलकलारावे जाते सति जाग्रतो द्वारपालकाः शस्त्राणि गृहीत्वा धाविताः, तदा राज्ञा मन्दस्वरेण तेभ्यः प्रोक्तं, 'भो ! निरपराधोऽयं३१ तस्करः, साम्प्रतमीषद् बद्ध्वा यत्नेन रक्षणीयः, प्रात:काले च सभायां ममाग्रे आनेतव्यः,' तैरपि तथेति प्रतिपन्नम्, ततो राज्ञा सन्तप्तचेतसा तादृशं स्वमहिषीवृत्तान्तं चिन्तयता कथञ्चित् सा रात्रिरतिक्रान्ता, अथ प्रातःसमये आरक्षकैः स श्लथबन्धनैर्बद्ध्वा नृपाग्रे आनीतः, नृपेण च साक्षेपं पृष्टः सन् स स्पष्टतया सर्वमपि यथावस्थितं वृत्तान्तं राज्या मधुरवाण्याऽहं जल्पित इत्येतत्पर्यन्तमुक्त्वा मौनमभजत् । ततो विज्ञातपरमार्थो राजा तुष्टमानसः सन् एनं सत्कृत्य भूरि मुदा चालिङ्गय प्रोवाच । 'हे सत्पुरुष ! तव साहसेनाहं तुष्टोऽस्मि । तत एषाऽग्रमहिषी मया तुभ्यं प्रासादिता । त्वमेनां गृहाण' । स प्रोचे, 'राजन् ! या ते पट्टराज्ञी सा मे ध्रुवं माता, तस्मादेतद्वचः पुनर्न वाच्यम्,' ततो राज्ञा शूलारोपणाद्युपदेशेन बहुधा क्षोभितोऽप्यसौ यदा नियमान्न चलितः, तदाऽस्य धीरत्वेनातिसन्तुष्टो राजा एनं पुत्रपदे स्थापितवान्, तां स्त्रियं च हन्तुमिच्छन्नपि अस्य वचसा जीवन्तीममुञ्चत्, ततो वङ्कचूलः स्वस्य भगिनी पत्नी च तत्रानाय्य ताभ्यां सहितः सुखेनास्थात्, तथा धर्मे सञ्जातप्रत्ययः सन् विशेषतस्तत्रैव चित्तवृत्तिं बबन्ध, तान् नियमदातारं गुरुंश्च नित्यं सस्मार । एकदाऽस्य भाग्योदयात्त एवाचार्यास्तत्र समेताः, अयं च महताऽऽम्बरेण गुरुवन्दनार्थं गतः, तत्र शुद्धं धर्मस्वरूपं श्रुत्वा तत्त्वरुचिरूपं सम्यक्त्वं सः प्रपन्नवान् । तदा चोज्जयिनीपार्श्ववर्तिशालिग्रामनिवासी जिनदासाख्यः श्रावकस्तस्य परममित्रमभूत् ।
SR No.022626
Book TitleSulabh Charitrani Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy