SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ [१८] नाणं च । से किं तं भवत्थकेवलनाणं ? भवत्थकेवलनाणं दुविहं पण्णत्तं, तंजहा - सजोगि भवत्थकेवलनाणं च अजोगिभवत्थकेवलनाणं च । से किं तं सजोगि भवत्थकेवलनाणं ? सजोगि भवत्थकेवलनाणं दुविहं पण्णत्तं, तंजहा — पढमसमयसजोगिभवत्थ, केवलनाणं च पढम समय सजोगिभवत्थकेवलनाणं 'च, अहवा चरमसमयसजोगि भवत्थ केवलनाणं च अचरम समयसजोगिभवत्थकेवलनाणं च, से तं सजोगि भवत्थकेवलनाणं । से किं तं अजोगिभवत्थकेवलनाणं? अजोगि भवत्थकेवलनाणं दुविहं पन्नत्तं, तंजहा - पढमसमय जोगि भवत्थकेवलनाणं च अपढमसमय जोगिभवत्थकेवलनाणं च अहवा चरमसमय अजोगि भवत्थकेवलनाणं च अचरमसमयअजोगि भवत्थकेवलनाणं च, से त्तं अजोगि भवत्थकेवलनाणं, से त्तं भवत्थकेवलनाणं || सू० ॥ १६ ॥ से किं तं सिद्धकेवलनाणं? सिद्धकेवलनाणं दुविहं परणत्तं, तंजहा - अणंतर सिद्धकेवलनाणं च परंपरसिद्ध केवल नाणं च ॥ सू०॥ २० ॥ से किं तं अणंतरसिद्धकेवलनाणं ? अणंतर सिद्ध केवलनाणं पन्नरस विहं पण्णत्तं, तंजहातित्थसिद्धा १, अतित्थसिद्धा २, तित्थयरसिद्धा ३, अतित्थयरसिद्धा ४ सयंबुद्धसिद्धा ५, पत्तेयबुद्ध M
SR No.022625
Book TitleNandisutra Mool Path
Original Sutra AuthorN/A
AuthorChotelal Yati
PublisherChotelal Yati
Publication Year
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy