SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ वर्गोपनिषद् ततोऽपि चाग्निदत्त ! तेषां द्वाविंशतिकृमिजीवानां तस्याः कामलताया उदरे गण्डोलतयोत्पत्तिर्भविष्यति । अत्र गण्डोला उदरे जायमानाः कृमिविशेषाः । ततः, दत्तो विरेको मलशुद्ध्यौषधरूपो येन सः - दत्तविरेकः, तेन, चिकित्सकेन वैद्येन, ते द्वाविंशतिगण्डोला अधिष्ठानद्वारेण अपानेन, निष्काश्यन्ते, ततश्च पुरीषलिप्ताङ्गानाम् विष्टाऽऽविलविग्रहानाम्, पातितानाम् उदरस्थानाच्च्यावितानाम्, अन्तर्मुहूर्त्तात् कालाद् विपन्नानाम् कालधर्ममुपगतानाम्, तत्रैव पुरीषे विष्टायाम्, उत्पत्ति: जन्म, भविष्यति । - - — - १. ५. ड — - १ ततो वि अंतमुहुत्ताउएण ते दुवीसतेंदिया विवन्ना समाणा तम्मेव पुरिसे चोरिंदिया होहिंति । एवं च णं तीसे कामलयाए उच्चारपासवणखेलज्जल्ल-सिंघाण-वंत-पित्तेसु सत्तवारं विगलिंदियत्तणं जहक्कुमं पाँविहिंति । इत्थमेगुणतीसभव 3 वत्तव्वया । तंमिवि । २. क चौरिं० । ३. क इच्छइमेगुण । त छम्माण । सिंहाणं । ४. क १७ - पावहिं० ।
SR No.022624
Book TitleVargchulika
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy