SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ वर्गचूलिका अग्निदत्त ! णम् - वाक्यालङ्कारे ततः साधारणवने - साधारणवनस्पतिकाये एकेन्द्रियतया समू»कन्दकेषु - पर्वादिवपनमन्तरेणैव जायमानतया सम्मूर्च्छिममूलजातिषु उत्पत्स्यन्ते । अत्रान्तर्मुहूर्त्तपृथक्त्वैः कालगताः सन्त एकेन्द्रियेषूत्पत्स्यन्त इत्यन्वयो बोध्यः, इत्थमेव भविष्यत्कालप्रयोगोपपत्तेरिति । ततोऽपि कालैः - कियताऽपि समयेन, वचनव्यत्यासः प्राकृतत्वात्, तथाविधमनुष्यादिभिः खन्यमानाः कृष्यमाणाश्च ते द्वाविंशतिकृमिसत्त्वाः पृथ्वी-दकाग्नि-पवन - वनस्पतिषु पञ्चसु एकेन्द्रियेषु जघन्यमध्यमकस्थितिं पूरयिष्यन्ति । ततो वि य अग्गिदत्ता ! ताणं दुवीसक्किमिजीवाणं तीसे णं कामलयाए उयरंमि गंडोलयत्ताए उप्पत्ति भविस्सई । तओ चिगिच्छएणं दिन्नविरेएणं ते दुवीसगंडोला अहिठाणदारेणं पुरिसलित्तंगाण पाडियाण अंतमुहुत्तविवन्नाण तत्थेव पुरिसे उप्पत्ति भविस्सइ । १. त - दुवीस अपाणदारए पु० । २. क - ०हुत्तं वि० । ३. - विवन्नगाणं ।
SR No.022624
Book TitleVargchulika
Original Sutra AuthorN/A
AuthorKalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy