SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २८४ चन्द्रराजचरित्रम् अनेकहस्त्यश्वरथादिसङ्कलं, बलं समादाय ययौ प्रहर्षितः ॥ १८० ॥ तदैव भूपो मदनभ्रमाभिधो, विधाय सत्कारमनल्पमादरात् । श्रीशूरसेनाय ददौ सुतां निजा ममात्यवर्योऽपि सुतां तथाऽऽर्पयत् ॥ १८१ ॥ स व्यूह्य कन्याद्वयमाप्तयौतुकः, . स्वदेशमापत् किल जैतशत्रवः । अतीव हर्षान्नगरीमुपेत्य चा ऽन्वभूदुभाभ्यां सह सौख्यसन्ततिम् ॥ १८२ ॥ अथैकदा श्रीमदनभ्रमो नृपः, सुतान्तिकं प्रेषितवान् शुकोत्तमम् । सहर्षमाप्त्वा कुतुकाकुला च तं, राजात्मजा क्रीडनसाधनं व्यधात् ।। १८३ ॥ कदाचिदेनं शुकमाप्तकौतुका, प्रधानकन्या परियाचते स्म ताम् । उवाच सा तां, 'स्वपितुः सकाशतः, ___ कुतो न संमार्गयसे त्वमप्यमुम् ?' ॥ १८४ ॥ निशम्य तद्वाक्यमसौ क्रुधाकुला', पितुः सकाशं जनमामुचद् द्रुतम् । १. '-ल्पमस्य हि ।' इति पाठा० ।। २. 'तदीयपुत्राय' इति पाठा० ।। ३. 'सो' इति पाठा० ।। ४. 'शुकं विशेषज्ञममोचयत् ततः । सुतानिमित्तं, परिलभ्य सा च त-मनारतं खेलति तेन सुन्दरि ।।' इति पाठा० ।। ५. '-तदैव हि' इति पाठा० ।। ६. 'क्रुधा' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy