SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ सर्गः - ७ सुतार्पणं मन्त्रितवांश्च तेन यद्, विमृश्यकारी न कदाऽपि सीदति ।। १७५ ।। सखीजनात् स्वीयविवाहनिश्चयं, निशम्य भूपालसुता न्यवेदयत् । 'यदा भवेन्मन्त्रिसुताऽत्र सम्मता, तदा करिष्यामि विवाहमङ्गलम्' ।। १७६ ।। विनिश्चयो 'नौ वर एक एव यत्', समं व्रियेवेत्यत एव तन्मतम् । विलङ्घ्य नाऽहं वरयामि कञ्चने' ४ त्यवैनृपः श्रीमदनभ्रमस्ततः ।। १७७ ।। 'नृपोऽवदन्मन्त्रिवरं मनीषितं, 'प्रकाशय स्वं स्वसुतार्पणे सखे !' । उवाच मन्त्री 'तव यच्च सम्मतं, तदेव मेऽप्यत्र विभाति साम्प्रतम्' ।। १७८ ।। तदीयभावं परिबुध्य भूपति २८३ विनिर्णिनायाऽथ विवाहवासरम् । जगाद 'मन्त्रिन् ! व्रज तद्दिने तव, नृपः समागच्छतु पुत्रसङ्गतः ' ।। १७९ ॥ विराटदेशाधिपतिः स्वमन्त्रितो, निशम्य वाक्यं सहसा समुद्धतम् । १. 'व्यचीचरत् तेन सुतार्पणं ततो, विचारणीया हि करग्रहक्रिया ।।' इति पाठा० ।। २. 'चेत्' इति पाठा० ।। ३. 'तदा वियेतेत्यत एव 'तन्मतान् ।' इति पाठा० ।। ४. ‘अहं करिष्यामि विवाहमित्यसा- ववैन्नृपः श्रीमदन भ्रमस्ततः । । ' इति पाठा० ।। 'न्यवेदयन्' इति पाठा० ।। ५.
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy