SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ सर्गः ६ उवाच राजा 'नियतं पतिस्ते, चन्द्रोऽस्ति सन्देहलवोऽपि नाऽत्र । आभापुरं यावदितोऽस्ति देशः, सर्वस्य तस्याऽधिपतिर्ध्रुवं सः ।। १२० ।। त्वमङ्गजा मे बहुभाग्यपूर्णा, जामातृभावं गमितो ययाऽयम् । गास्यन्ति सूर्यावधि शास्त्रमध्ये, त्वदीयकीर्तिं कवयो विशुद्धाम् ।। १२१ ॥ जायापती प्राप्य नवीनस, नवं नवं वैषयिकं सुखं तौ । चिराय भोगं कुरुतः स्म नाके, नाकेशजायापतिवन्नितान्तम्' ।। १२२ । अथैकदा चन्द्रनृपं नृपालो ऽपृच्छत् समानाय्य रहस्यमेतत् । 'जामातरत्राऽऽगमनं कथं ते ?, २३९ कथं मदीयां तनयां व्यवाक्षीः ? ।। १२३ ।। कथं त्वया कुक्कुटरूपमाप्तं ?, सर्वं पुरो मे कथयस्व राजन् ! । अत्युत्सुकोऽहं तव वृत्तमेत च्छ्रोतुं यशश्चन्द्रविभासिताश !' ।। १२४ ।। चन्द्रोऽवद" न्मन्त्रबलाद् विमाता, ममैकदा पुत्रवधूसमेता । १. 'स भावी ( स राजा - पाठा० ) ।। इति पाठा० ।। २. 'तौ दम्पती' इति पाठा० ।। ३. 'हि ।' इति पाठा० 11
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy