SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ सर्गः ६ पप्रच्छ राजा नटराजमस्य, पतत्रिणो वृत्तमुवाच सोऽपि । । 44 'आभेति नाम्ना नगरी प्रसिद्धा अमरावतीवाऽस्ति नृपाल ! पूर्वे ।। ४ ।। द्वितीयचन्द्रप्रतिमः कलाभिः । चन्द्राभिधस्तत्र महीश्वरोऽस्ति, तं गुप्तभावेन सदा विमाता, गत्वा स्वनाट्यं व्यदधां च तत्र, २१७ संस्थापत्याहितमन्युवेगा ।। ५ ।। श्रीवीरमत्याः पुरतो महीप ! । गुणावली पुत्रवधूश्च तस्या, अयं प्रियः ताम्रशिखोऽस्त्यमुष्याः ३ ।। ६ ।। प्राङ् मे ददौ दानमयं सुतुष्टो', जिघांसुरेनं तदभूद् विमाता । दाने ततोऽहं ननु वीरमत्या, 'सभासदस्तामनुनीय कष्टात्", विमोचयामास खगं गुणाढ्यम्" ।। ७ । पश्चात् खगोऽयं शिवमालिकां मे. वृत्तं सुपुत्रीं निजगाद सर्वम् । प्राप्तो विधायाऽऽग्रहमेनमाशु २ ।। ८ ।। १. ' - हि पूर्वदेशे' इति पाठा० ।। २. 'हि' इति पाठा० ।। ३. 'वध्वा अयं ताम्रशिखोऽस्ति राजन् ! ।।' इति पाठा० ।। ४. 'मह्यं' इति पाठा० ।। ५. 'पक्षिराजः ।।' इति टि० ।। ६. ' हि तस्माद्' इति पाठा० ।। ७. 'सम-' इति पाठा० ।। ८. 'सभाजन -' इति पाठा० ।। ९. 'तस्या' इति पाठा० ।। १०. 'हठेन' इति पाठा० ।। ११. 'स्नेहेन सर्वं कथयाञ्चकार' इति पाठा० ।। १२. 'अजिग्रहं कुक्कुटमेनमाशु ।। ' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy