SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २१४ चन्द्रराजचरित्रम् शिवकुमरनटोऽथ राजसंस द्यगमदवाप्य नृपं जगौ च नत्वा । 'अपि जगति यशस्त्वदीयमुग्रं, प्रसरति चन्द्रनिभं नृपाल ! विष्वक् ॥ २२१ ।। तव नगर विलोकनाय राज ब्रहमगमं किल चन्द्रराजपुर्याः' । इति वचनमसौ निगद्य नाट्यं, रचयितुमारभत प्रभोर्निदेशात् ।। २२२ ।। कुसुमनिचयमानिधाय तत्र, प्रबलगुणं विनिवेश्य ताम्रचूडम् । अधिसभमवरोप्य वेणुदण्डं, ___ व्यतनुत भूरि नटः स्ववाद्यघोषम् ॥ २२३ ॥ शिवकुमरनटस्य पुत्रिका च', तदुपरि सा शिवमालिकाऽऽरुरोह । बहुविधमकरोत् सुनर्तनं द्राक्, विमलकला कुशला नृपादितुष्टयै ॥ २२४ ।। नृपतिरपि सुतामथाऽऽह्वयच्चा वददिति 'चन्द्रनृपस्य राजधान्याः । अतिशयकुशलो नटः समागात्, नटति तथाऽस्य सुताऽत्र वेणुसंस्था ।। २२५ ॥ क्षणमुपरितने क्षणं च तिर्यक्, क्षणमथ कुक्कुटसन्निधौ क्षणं च । अतिमृदुलवचोभिरस्य कीर्ति, नटतनया प्रजगौ विशिष्टरूपा' ।। २२६ ॥ १. ' ननाम हर्षात्' इति पाठा० ।। २. 'हि' इति पाठा० ।। ३. '-करोच्च नर्तनं सा' इति पाठा० ।। ४. 'स्म नटति चाऽस्य' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy