SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १८६ चन्द्रराजचरित्रम् शिवकुमरनटं समादिशत् तथैव, 'प्रकुरु कलाकुशल ! स्वनाट्यमाशु' ॥ ७६ ॥ अथ नटवर आततान नाट्यं, पुनरपि वंशमरोपयत् सभायाम् । सकलजननमस्कृतिं च कृत्वा', तदुपरि सा शिवमालिकाऽऽरुरोह ।। ७७ ॥ निजपतिमवगृह्य पञ्जरस्थं, तदनु गवाक्षमगाद् गुणावली सा । नरपतिरपि सावधानचित्तो ऽजनि नटराजकलेक्षणे तदानीम् ।। ७८ ॥ निरुपममवदर्शयन् स नाट्यं, निजतनयासहितो नटाधिराजः । अवसरमधिगम्य दानलब्धे रथ बहु कीर्तयति स्म चन्द्रभूपम् ॥ ७९ ।। 'त्रिभुवनतिलकः स चन्द्रभूपो, भवति, यदीयगुणप्रकीर्तनेन । . त्रिभुवनमहितोऽपि देवराजो ऽमरपरिषत्सु हि लोमहर्षयुक्तः ॥८० ।। इति निजतनयस्य कीर्तिगानं, श्रवणपुटातिथितां गतं न सेहे । अजनि मुखविधू रुडब्दमन्दो हृदयगतं हि लघु व्यनक्ति मन्दः२ ।। ८१ ।। १. 'विधाय' इति पाठा० ।। २. '-श्रवणपुटेन निपीय राजमाता । अजनि गृहतेर्विलोकनेन, चकितमना हि मलिम्लुचालिवत् सा ।।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy