SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् पश्याम्यसौ कतिपयैर्दिवसैरिहैति, सङ्ग्रामरागरसिकस्तव हेमभूपः ।। ७८ ॥ पूर्वं ह्यसौ मम भटैर्विमुखीकृतोऽभूत्, तद्विस्मृतं खलु मुमूर्षुरसौ विलजः । यावद्ददर्श नहि वीरमतीबलं स, तावद् रणाय यतते प्रबलोद्धतः सन् ।। ७९ ॥ आभापुरं यदि जिघृक्षति ते महीपः सत्यां न सम्भवि मयीति विदाङ्करोतु । किन्त्वस्य गच्छति हिमालय एव पूर्वं, तद् रक्षतु स्वभुजदर्पसमाश्रयेण ॥८० ॥ कीटस्य पक्षजनिरस्त्यवसानहेतु नों मङ्गलाय, तव भूमिपतेस्तथैव । बुद्धिर्विनाशसमये विपरीतभावं, संसेवते मम विरोधत एव शीघ्रम्" ।। ८१ ॥ इत्थं मदोद्धतमसौ वचनं निशम्य, तस्यास्तदैव स ययौ स्वपुरं स दूतः । व्यज्ञापयन्नरपतिं न तया विरोध: क्षेमाय संभवति भूमिपते ! ऽधुना ते ।। ८२ ॥ दूतस्य वाक्यमवमत्य नृपस्तदैव, सज्जीचकार निजसैन्यमसौ बलीयान् । १. '-मुखं ' इति पाठा० ।। २. '-तन्मयि राजदूत ! ।' इति पाठा० ।। ३. 'तद् रक्षतान्निजबलैरधुना स भूपः ।।' इति पाठा० ।। ४. 'ते भवति' इति पाठा० ।। ५. 'हि' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy