SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ सर्गः ४ - निष्कण्टकं समधिगम्य विशालराज्यं, निःसाध्वसा तदनु वीरमती बुभोज । तस्या बलेन बलवानपि राजवर्ग, आगत्य पादकमले प्रणनाम भीत्या ।। ७३ ।। एवं हिमालयपतिर्ननु वीरमत्याः, शुश्राव कीर्तिमथ हेमरथाभिधानः । योऽनेकधा परिभवं समवाप चन्द्रात्, सैवाऽधुनाऽधिकतरोद्धतभावमाप ।। ७४ ।। पत्रं विलिख्य सहसा नियुयोज' दूतं, तस्याः सकाश इति हेमरथो महीपः । 'रण्डे ! तवास्मि मदमर्दयिता, न चेत् त्वं, सन्त्यज्य राज्यमखिलं गहनं प्रयासि' ।। ७५ ।। आभापुरीं कतिपयैर्दिवसैः स दूतः, सम्प्राप्य पत्रमददात् खलु वीरमत्याः । पत्रं प्रपठ्य सहसाऽतिरुषाऽभिभूत १६५ सर्वाङ्गयष्टिरवदन्नृपराजमाता ।। ७६ ।। "रे दूत ! ते किमु वदामि त्वयि प्रकोपो, नो युज्यते मम परार्थकथाप्रसक्ते । गत्वा द्रुतं स्वनृपतिं वद यद्यसौ स्यात्, सत्क्षत्रियस्तदिह शीघ्रमुपैतु जाल्मः ।। ७७ ।। स्यात् क्षत्रियस्य तनयो यदि ते नृपालो, यद्वा स्वमातुरपिबत् स्तनजं पयोऽयम् । १. ' त्यजति स्म' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy