SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १४४ चन्द्रराजचरित्रम् पितुः सकोपस्य मनागपि त्वं, चिन्तां विदध्या न, स कल्य एव । त्वयि प्रसद्याऽऽशु पुरेव राजा, प्रेमाञ्चितः स्थास्यति पुत्रि ! सत्यम्' । २०५ ।। इत्थं प्रधानस्य वचो निशम्य, सा प्रेमला स्वस्थमना बभूव । सदाश्रयं प्राप्य मुमूर्षुलोको, न मोदते किं खलु पामरोऽपि' ? ।। २०६ ॥ इतो विवस्वानपरार्णवे किं, स्नात्वा सुरक्तं वसनं वसानः । सद्यः प्रतीचीवदनारवन्दि, संचुम्बितुं सक्त इवाऽऽबभासे । २०७ ॥ तथाऽत्र सन्ध्यारुणरागरक्ता, द्यौराबभासे सह कामिलोकैः । कुमुद्वती मोदमवाप चञ्च . त्सुधांशुबिम्बं प्रविलोक्य सद्यः ॥ २०८ ॥ तस्मिन् क्षणे नम्रशिराः प्रधानः, सभां समासाद्य नृपं ननाम । उवाच 'राजन् ! कुरु राज्यकार्य, चिन्तां परित्यज्य विशालबुद्धे ! ॥ २०९ ॥ ये मन्त्रिणः सिंहलभूपपार्श्वे, गतास्तदानीं वरदर्शनाय । १. 'प्राकृतोऽपि' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy