SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १११ सर्गः - ३ भज्येत कर्णो यदि तर्हि किं स्याद्, हिरण्मयेनाऽपि विभूषणेन ? ।। ३६ ।। अन्यत्र किं नास्य बभूव कर्णो, मच्चेष्टिते यत्र्यपतत् प्रगल्भम् । मदीयरन्ध्रस्य विशोधतोऽयम्, भुनक्तु मिष्टं फलमद्य सद्यः' ॥३७ ।। इतीरयित्वाऽस्य गलेऽथ खड्ग धारामसौ मुञ्चति यावदेव । अस्याः करं तावदजस्त्रमश्रु धारां त्यजन्ती निरुरोध राज्ञी ।। ३८ ॥ 'जीवप्रदानं कुरु मे विधाय, कृपां, त्यजैतं तनयं प्रमुग्धम् । विचार्य नाऽयं तव कोपहेतुं, व्यधाद् विधाता न तथा पुरस्तात् ।। ३९ ॥ क्षणं विचार्य प्रविलोकय त्व मेतं विना राज्यमिदं विशालम् । शास्ता भवेत् कः । पुरुषं विना नो, विभाति सम्यक् खलु राज्यलक्ष्मीः' ॥ ४० ॥ इत्थं वधूवाक्यत एव कण्ठा · दुत्तार्य खड्गं सहसा विमाता । संमन्त्र्य रज्जु प्रबबन्ध कण्ठे (पादे), येनाऽभवद् द्राक् चरणायुधः सः ।। ४१ ।। १. 'मन्मस्तके गौशकृतं दधाति, भुक्तां स तस्मात् फलमस्य सद्यः' इति पाठा० ।। २. 'व्यधान्न पश्चात् प्रकरिष्यतीति ।।' इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy