SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १०२ चन्द्रराजचरित्रम् राजोवाच 'यदुक्तं ते, सत्यमेतन्न चाऽन्यथा । स्वप्नश्चित्तविकारोत्थस्तत्राऽऽस्थां को व्रजेत् सुधीः ॥५२२ ॥ (उपजातिवृत्तम्) इत्थं प्रियायाश्छलयुक्तवाचं, निशम्य राजा वनिताचरित्रम् । तोष्टयमानः कपटेन भूपः, प्रत्याययामास वधू स चन्द्रः ॥५२३ ॥ (वंशस्थवृत्तम्) किमप्यसाध्यं नहि वर्तते स्त्रिया, इयं तु तत्राऽपि गुणावली पुनः । प्रकाशयेत् क्वापि कथं स्वचेष्टितं, विशेषतो वीरमतीमते स्थिता ।।५२४ ॥ इति श्रीचन्द्रचरित्रे विजयश्रीकस्तूरसूरिविरचिते द्वितीयसर्गः समाप्तः १. 'राजोवाच मया हास्यं, कृतं सुन्दरि ! सम्प्रति । तवैव वचनेऽस्माकं, विश्वासोऽस्ति न संशयः ।।" इति पाठा० ।।
SR No.022620
Book TitleChandra Charitram
Original Sutra AuthorN/A
AuthorVijaychandrasuri
PublisherRander Road Jain Sangh
Publication Year2014
Total Pages356
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy