SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १६० सन्धान-कवि धनञ्जय की काव्य चेतना (ii) अव्यपेत द्वितीयपादगत मध्य यमक ; चकम्पिरे किंपुरुषा भयेन दिशां विमेशुर्नगजा गजाश्च । मर्मप्रहारैः परुषैर्वचोभिस्तयोरभूत्तत्र महान्विमर्दः ॥१ (iii) अव्यपेत तृतीय पादगत मध्य यमक एषा कटाक्षपातेन सारङ्गीलोललोचना। वने दिशि दिशि भ्रान्ता दीर्घमन्वीक्षते पतिम् ॥२ (iv) अव्यपेत चतुर्थपादगत मध्य यमक त्वमिहात्थ यथा तथा स नो चेत्सुभट: प्राणपरिव्यये सहिष्णुः । किमिहोत्सहतेऽधिपो ममाहुनिजशूरेषु हि विप्रियं प्रियं वा ॥३ (v) व्यपेत प्रथम पादगत मध्य यमक सर्व: कुमारः सुकुमारमूर्ति: सोष्णीषमूर्टोन्नतिरौर्णिकीभ्रूः । आलिङ्गितश्रीकरकङ्कणाङ्कमार्गादिवावर्तितकण्ठरेखः ॥४ Ki) व्यपेत तृतीय पादगत मध्य यमक सरसीजलप्लवहिमस्तमसौ द्विपदानसौरभमथानुभवन् । मृगनाभिगन्धमपि गन्धवहः सभयं वनेचर इवाभिययौ ॥५ (vii) व्यपेत चतुर्थपादगत मध्य यमक मन्दोदर्यामिच्छसि चित्तव्यतिपातं न्याय्यं त्वं वैभीषणमुक्तं न शृणोषि । नाद्याप्युच्चैः किञ्चिदतीतं तव कार्य गत्वा विष्णुं तं प्रभविष्णुं वरिवस्य ॥६ १. द्विस,५.३१ २. वही,७८९ ३. वही,१०.४२ ४. वही,३३१ ५. वही,१२.४६ ६. वही,१३.२०
SR No.022619
Book TitleDhananjay Ki Kavya Chetna
Original Sutra AuthorN/A
AuthorBishanswarup Rustagi
PublisherEastern Book Linkers
Publication Year2001
Total Pages328
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy