SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ ५. ॥ श्रीचिन्तामणिपार्श्वनाथस्तो स्फुरत्प्रभावोज्ज्वलिताननाब्जं, ध्यानाग्निभस्मीकृतकर्मकाष्ठम् । सदोदितं कान्तगुणाभिरामं चिन्तामणि पार्श्वजिनेन्द्रमीडे ॥१॥ उपजातिः कल्पद्रुवत्प्रीणितविश्वविश्वा स्तेजस्विनो दिव्यसुखैकलीनाः । देवाः सदा यत्पदमानमन्ति, चिन्तामणि पार्श्वजिनन्तमीडे ॥२॥ धर्मं वरेण्यं प्रतिपाद्य यो हि, भवोदधेर्भव्यजनं ततार । तं नौमि निष्कारणविश्वबन्धुं, चिन्तामणिं पार्श्वजिनेन्द्रदेवम् ॥३॥ यदीयपादाम्बुजसेवनेन, पापानि नश्यन्ति पुरार्जितानि ।। भाग्योदयो विस्मयकृच्च वर्द्धते, __ चिन्तामणिं पार्श्वजिनन्तमीडे ॥४॥ मोहान्धहृद् वन्द्यतमाघ्रिपद्यं, स्वतेजसा निर्जितसोममित्रम् । जघन्यतः कोटिसुरैनिषेव्यं, चिन्तामणि पार्श्वजिनेन्द्रमीडे ॥५॥ परिशिष्ट विभाग 313
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy