SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ गुणैर्गरिष्ठो जिनधर्मरक्तो, ___ गुलाबचन्द्रोऽवसदिन्द्रकीर्तिः । कल्पद्रुवद्यो विभवं वितीर्य, नृणामसद्भाग्यमरं न्यमार्जीत् ॥५॥ स वैक्रमाब्देऽब्धिरसाङ्कचन्द्रे (१९६४) श्री देवचन्द्राह्वपितुः शमर्थम् । सूरीश्वरानन्दगुरुपदेशा ल्लक्षं ददौ श्रीश्रुतपोषणाय ॥६॥ ताताभिधानाकलिताऽऽगमादि __ प्रकाशिकां सच्छृतभक्तिनिष्ठः । संस्थाप्य संस्थां स कृतीमहार्थाः, प्राकाशयत्प्राच्यमनीषिदृब्धाः ॥७॥ अद्यावधि ज्ञानप्रचारद: रुत्साहिभिः कार्यकरैस्तदीयैः । सिद्धि-धु-चन्द्र प्रमिता महार्थाः, __ प्रकाशिताः सत्कृतयो विभान्ति ॥८॥ संस्थोन्नतौ प्रोद्यतमानसेषु, मुक्तेन्दुना केशरिचन्द्रमुख्याः । तच्छ्रेष्ठिनो जीवनचन्द्र-चन्द्र, वदातकीत्यै सततं यतन्ताम् ॥९॥ स्वर्णोत्सवे निरुपमेऽर्द्धशताब्दिकेऽस्याः, __ श्रीनेमिसूरिविजयामृतदेवशिष्यः । पन्यासमेरुविजयाप्तनिदेशदक्षो, मुम्बापुरे रचितवान्मुनिहेमचन्द्रः ॥१०॥ ( देवानन्द सुवर्णांक माटे) (सं. २०१४) 312 विविध हैम रचना समुच्चय
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy