________________
६. ते हि नो दिवसा रम्याः ।
- पूज्याचार्य श्रीमद् विजयदेवसूरीश्वर चरणाब्जचञ्चरीको विजयहेमचन्द्रसूरिः
समय: स आसीद् विक्रमीयविंशत्यधिकद्विसहस्रमित - संवत्सरस्य मार्गशीर्षमासः । स्थानं च निजाप्रतिमप्रभावतः प्रतिकङ्करमनन्तानन्तात्मपरमपदप्रापक- तीर्थाधिराज श्रीशत्रुञ्जय- गिरि राजस्य सजीवनशृङ्ग ( ट्रंक) रूपानाद्यनन्तसंसारपारावारयानपात्रा - यमाण श्रीकदम्बगिरिमहातीर्थः । यत्राऽतीतोत्सर्पिण्यां श्रीसम्प्रति-नामकप्रभोः प्रथमगणभृत् श्रीकदम्बनामा योगिप्रवरः कोटिमुनि परिवारेण सह निहत्य कर्माष्टकजालजम्बालं सम्प्राप्तवान् परमानन्दपदं मोक्षम् ।
पुराऽस्य गिरे: सर्वोच्च श्रङ्गे श्रीकदम्बगणधरस्यैका लघ्वी देवकुलिकैवाऽऽसीत् । शासनसम्राट्तपागच्छाधिपति सूरिचक्रवर्तिपूज्यश्रीमद्विजयनेमिसूरीश्वराः सपरिवाराः ग्रामानुग्रामं विहरन्तोऽत्र पादाववधारितवन्तः । तदा तेषां मनसि तीर्थस्यास्य समुद्धार कृते विचारः समुत्पन्नः । तदनन्तरम् तदमोघोपदेशामृतवर्षणपरिप्लावितान्तःकरणनानादेशीयश्रद्धासम्पन्नौदार्यादिगुणगरिष्ठधनाढ्य श्राद्धवितीर्णभूरिद्रव्यव्ययेनास्य समुद्धारः सञ्जातः ।
जातञ्च तेन स्थानमिदं किल नन्दनवनोपमम् । गिरेरुपरि गगनोत्तुङ्गान् प्रासादान् विशालप्रमाणाः प्रतिमाश्च बह्वधिकसंख्यायां निरीक्ष्य विस्फारित - नयनारविन्दाश्चारूचमत्कृतचेतोवृत्तयो जनाः
विविध हैम रचना समुच्चय
256