SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ चित्तौडाभिधदुर्गमध्यनिहितः स्तम्भो यशः ख्यापकः, स एवात्र कथं दृशोर्विषयतामेतीति चित्रं महत् । इत्थं जातकुतूहलैस्तदुपमं स्तम्भान्तरं शिल्पिनः, नैपुण्येन विसिष्मिये जनगणैर्दष्टवा प्रफुल्लाननैः ॥९७॥ मार्गः सादडितोऽथ राणकपुरं यावत् प्रतिष्ठोत्सवे, सञ्चारे सुखदः प्रदीपनिचयैर्विद्युत्प्रभैर्भासुरः । आसीत्तेन दिवानिशं जनतया तीर्थं व्रजन्त्या परं, यन्त्रप्रेरितयानराजिभिरलं सौख्यं समासादितम् ॥९८ ॥ शार्दूलविक्रीडितम् पादम्पादौ क्रमेण पुनरपि ववृधे चन्द्रवन्मानमेतद्, लोकानां लक्षसंख्या समजनि चरमे वासरे राणकेऽस्मिन् । आगत्याभूतपूर्वं महममुमनिशं वीक्ष्य देशान्तरेभ्यः, बाला वृद्धा युवानो नवयुवतिजनो मोदमुच्चैरवापुः ॥९९॥ स्त्रग्धरा चेतोहारि विहारि मण्डपबहिर्भागे समावेशितम्, धूमोद्गार विभाति बाष्पशकटं यन्त्रेण धावद्रयात् । द्रष्टुन्तच्च कुतूहलं जनगणा बाला युवानो जराऽऽक्रान्ता यान्ति निरीक्ष्य तत्पुनरमी चित्रं कथाः कुर्वते ॥ १०० ॥ शार्दूल० वाद्यन्मङ्गलकारितूर्यनिनदैर्हृद्यैर्मृदङ्गस्वरैः, हर्षोत्कर्षसमुल्लसज्जयजयध्वानैः समस्ता दिशः । कुर्वाणैर्बधिरा बभूव नितरां वेला प्रमोदप्रदा, प्रारब्धो बहुपुण्यदे सुसमये सन्नुत्सवः शान्तिदः ॥ १०१ ॥ शार्दूल० कृष्णे फाल्गुनमासि भूमितनये वारे शुभैकादशीतिथ्यां माङ्गलिकोऽथ राणकपुरे प्रावर्त्तताऽष्टाह्निकः । यस्मिन्कुंभजवादिरोपणविधिर्दिक्पालसंपूजनं, दीपस्थापनमष्टमङ्गलविधिश्चासन् ग्रहाभ्यर्चनम् ॥ १०२ ॥ 186 शार्दूलविक्रीडितम् विविध हैम रचना समुच्चय
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy