________________
विमानना नास्ति यतो विमानन्न मानमस्तीति कुतो विमानम् । विमानवद्भाति यतो विमानं, विमानमेवास्ति ततो विमानम् ॥१२॥
अनुष्टपच्छन्दः दश दश दश वेदाँस्त्रिंशताऽऽयोज्यवर्षे
घटयति घटनीयम्मन्दिरन्देववन्द्यम् । इह विलसति मध्ये स्तम्भसंख्या विशाला,
विधुजलधिशतैर्या वेदवेदैः प्रमेया ॥१३॥ मालिनीच्छन्दः श्रीमत्कामलदेसुतस्य धरणाशाहस्य निर्देशतो, मुण्डारापुरवासिशिल्पनिपुणेनेदं यथा निर्मितम् । "देपाकेन" कुतोऽस्य मूर्युपचितन्त्रैलोक्यदीपाभिधं, यत्कृत्यं समकारि विस्मयकरं सर्वस्य लोकोत्तरम् ॥१४॥ माताकामलदे पिता च कुरपालोऽभूद्गुणाढ्योऽग्रजो, रत्नाख्यश्च सुतावुभो निगदितौ जाज्ञा तथा जावडः । भाया धारलदे बभूव नितराम्भाग्येष्वनुत्सेकिनी, प्राग्वाटान्वयभूषणस्य धरणाशाहस्य सम्बन्धिनः ॥१५॥ प्रासादस्य पुरश्चकास्ति सुषमम्प्रेक्षागृहम्प्रोन्नतं, वाद्यन्मन्दमृदङ्गमङ्गलमनोहारीव संराजते । पार्वे यस्य विभाति हर्षजनको वृक्षैरनेकैर्वृतः, आरामः किमु नन्दनङ्किमलका गीर्वाणखेलाऽऽस्पदम् ॥१६॥
शार्दूलविक्रीडितम् चतुर्मुखस्यास्य चतुर्षु देवद्वारेषु दृष्टन्ननु पश्चिमायाम् । यथोच्छ्रितं शोभि विलोभनीयं, द्वारं प्रधाननिलयोत्तमस्य ॥१७॥ परश्शता यत्र परः सहस्रा, जिनेश्वरा भान्ति जिनालयेषु । यथाऽऽदृताश्चित्रकथां प्रकर्तुं, शिल्पातिसौक्ष्यन्ननु बोधयन्ति ॥१८॥
उपजातिः
174.
विविध हैम रचना समुच्चय