SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ साध्वी हेमलताऽऽख्या, 136 पद्मलताऽऽख्या च संयमे सक्ता । भगिनी तथा च जननी, तपोरता जयति गुणमहिता ॥ १२ ॥ ( आर्या ) नवसारीनगर संघ - विज्ञप्तिं भावसंभृतां मत्वा । वर्षावासाय सार्द्ध-मेभिः समहं समायातः ॥ १३ ॥ ( आर्या ) वर्षेऽक्षिवेदाम्बर नेत्र (२०४२) संख्ये, ज्येष्ठस्थितिः श्री नवसारी मध्ये । व्याख्यानमासक्षमणादिभिश्च, प्रशंसनीया ह्यभवत् समेषाम् ॥१४॥ ( उपजातिः ) इषुवदेप्रमितागम- वरपूजा भूर्युत्सवेन संकलिता । यैश्च तदानीं दृष्टा, प्राशंसन् के न तां लोके ॥ १५ ॥ ( आर्या ) पं. प्रद्युम्नविजयगणि वरोपदेशेन कल्पसूत्रस्य । श्रुतरागि भक्तवर्णै: भक्त्या विपुलार्थ - भूरि द्रव्येण ॥१६॥ स्वर्णाक्षरैः प्रतिरियं मंगलभूता च लेखिता जयात् । यावद् दिनकरचन्द्रौ, तावद् बुधवाच्यमाना कौ ॥१७॥ ( आर्यायुग्मम् ) वर्य्येऽग्निवेदाभ्रविलोचनेऽब्दे, (२०४३) कल्पप्रशस्ति कृतवान् मनोज्ञाम् । श्रीनेमिसूरेरमृतस्तदीय देवस्य शिष्यो मुनि हेमचन्द्रः ॥ १८ ॥ ( इन्द्रवज्रा ) श्रीवाचकावतंसस्य, यशोविजयजिगणेः । त्रिशताब्दयां च दृब्धेयं, प्रशस्तिः स्वस्तिशालिनी ॥ १९ ॥ ( अनुष्टुप्) "भूयाद् भद्रं श्री श्रमणसंघस्य " ( रचना सं. २०४३) - विविध हैम रचना समुच्चय
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy