________________
साध्वी हेमलताऽऽख्या,
136
पद्मलताऽऽख्या च संयमे सक्ता ।
भगिनी तथा च जननी,
तपोरता जयति गुणमहिता ॥ १२ ॥ ( आर्या )
नवसारीनगर संघ - विज्ञप्तिं भावसंभृतां मत्वा । वर्षावासाय सार्द्ध-मेभिः समहं समायातः ॥ १३ ॥ ( आर्या )
वर्षेऽक्षिवेदाम्बर नेत्र (२०४२) संख्ये, ज्येष्ठस्थितिः श्री नवसारी मध्ये ।
व्याख्यानमासक्षमणादिभिश्च,
प्रशंसनीया ह्यभवत् समेषाम् ॥१४॥ ( उपजातिः )
इषुवदेप्रमितागम- वरपूजा भूर्युत्सवेन संकलिता । यैश्च तदानीं दृष्टा, प्राशंसन् के न तां लोके ॥ १५ ॥ ( आर्या ) पं. प्रद्युम्नविजयगणि वरोपदेशेन कल्पसूत्रस्य । श्रुतरागि भक्तवर्णै: भक्त्या विपुलार्थ - भूरि द्रव्येण ॥१६॥
स्वर्णाक्षरैः प्रतिरियं मंगलभूता च लेखिता जयात् । यावद् दिनकरचन्द्रौ, तावद् बुधवाच्यमाना कौ ॥१७॥ ( आर्यायुग्मम् )
वर्य्येऽग्निवेदाभ्रविलोचनेऽब्दे, (२०४३)
कल्पप्रशस्ति कृतवान् मनोज्ञाम् ।
श्रीनेमिसूरेरमृतस्तदीय
देवस्य शिष्यो मुनि हेमचन्द्रः ॥ १८ ॥ ( इन्द्रवज्रा ) श्रीवाचकावतंसस्य, यशोविजयजिगणेः ।
त्रिशताब्दयां च दृब्धेयं,
प्रशस्तिः स्वस्तिशालिनी ॥ १९ ॥ ( अनुष्टुप्) "भूयाद् भद्रं श्री श्रमणसंघस्य "
( रचना
सं. २०४३)
-
विविध हैम रचना समुच्चय