SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 126 (पञ्चमः सर्गः ) पुण्योदयपुरुषार्थ-द्वययोगात् प्राप्य संयमं वर्य्यम् । क्षुधितस्य मिष्टभोजन - मिव सोऽत्यन्तं मुदं प्रययौ ॥१॥ ग्रहणासेवनशिक्षां, गुरुसेवालीनमानसोऽधिययौ । संयमयोगान्निखिला - निव स हि विदधे पुराभ्यस्तान् ॥२॥ प्रथमां चातुर्मासीं निजगुरुणा सह सोऽकरोद्धि भावपुरे । विनयविवेकादिगुणै-र्जातश्च गुरोः कृपापात्रम् ॥३॥ सिद्धान्तचन्द्रिकाख्यं, यो व्याकरणं पपाठ यत्नेन । बुधमणिशङ्कर-रेवा- शङ्करबुधसन्निधौ तरसा ॥४॥ तद्बुद्धौ बुधकथिता, भावाः के तैलबिन्दुवत्प्रसृताः । परमां प्रीतिमुपागात्, तद् दृष्ट्वा शास्त्रिणां चित्तम् ॥५॥ प्राप्याऽतर्कितमपि यः, स्वगुरुनिदेशं ददावसंक्षुब्धः । पर्षद्यपि सुमहत्यां, व्याख्यानं कल्पसूत्रस्य ॥६॥ निजशिष्यो यदि कोऽपि, प्राज्ञः सिद्धान्तकौमुदीं हि पठेत् । रम्यं तदेति बाढं, गुरुरनवरतं विचचार हृदि ॥७॥ " ज्ञात्वा तदभिप्रायं गुरोर्विनीतोऽवदत् स नेममुनिः । स्याद्यदि भवतामाज्ञा गुरो ! पठेयं च तां प्रेम्णा ॥८॥ प्रीतो गुरुरिति वचसा, तस्मै प्रददौ शुभाशिषो बह्वीः । को नहि तुष्येत्स्वमनो - नुसारिणीं गां निशम्य जनः ? ॥९॥ बुधभानुशङ्कराख्य-स्तत्राऽऽसीद् राजपण्डितो मुख्यः । तत्पार्श्वे शुभ दिवसे, प्रारेभे कौमुदीं स मुदा ॥१०॥ १. कं- जलम्, तस्मिन् ॥ 1 विविध हैम रचना समुच्चय
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy