SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ अतः पठेत् कोऽपि मुनिर्भवत्सु, तन्मे मनस्तयधिकं प्रसीदेत् । गुरूक्तमेतदूधृदि सम्प्रधार्य, पाठाय तस्याऽऽदृतनिश्चयोऽभूत् ॥३७॥ अन्वेषणात्तत्र पुरे समन्तादवापि भानुः किल शङ्करान्तः । प्राचार्य आसीत् स तु राजकीये, विद्यालये विज्ञतमस्तदानीम् ॥३८॥ अथ प्रशस्ते दिवसे स नेमः, प्रारब्धवान् व्याकरणं ततो ज्ञात् । एकाग्रचित्तेन सदा पठन् स, मनीषिणश्चित्तमलं जिगाय ॥३९॥ ॥ इति चतुर्थः सर्गः ॥ श्रीनेमिसौभाग्यमहाकाव्यम् (चतुर्थः सर्गः) 125
SR No.022616
Book TitleVividh Haim Rachna Samucchay
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherShrutgyan Prasarak Sabha
Publication Year
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy